B 520-10 Dravyaśodhanavidhi

Manuscript culture infobox

Filmed in: B 520/10
Title: Dravyaśodhanavidhi
Dimensions: 25 x 11.2 cm x 14 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/436
Remarks:


Reel No. B 520/10

Inventory No. 19812

Title Dravyaśodhanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 11.2 cm

Binding Hole(s)

Folios 8

Lines per Folio 6

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/436

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


atha dravyaso(!)dhanavidhir likhyate || ||


bindutrikoṇa‥‥caturasra likhya tad upari dravyaṃ saṃsthāpya || ācamanaṃ kuryāt || || oṁ hrīṁ

ātmatatvāya svāhā || oṁ hrīṁ vidhyātatvāya svāhā || oṁ hrīṁ śivatatvāya svāhā || || tataḥ

gurunamaskāra(!) || oṃ gurubhyo namaḥ || dakṣakarmopari || (exp. 3b1–5)


End

punaḥ navake matsya 3 ‥‥ nityā paramāśaktiḥ jagaccaitanyarūpinīṃ ||


taṃ namāmi mahādevī paṃcasīmātmarūpiṇī ||


punaḥ navake mudrā || 4 ||


yasya srvasamutpannā yasya madhya(!) pratiṣṭhītaṃ ||

layam etetītām eva paṃcamī(!) praṇamāmy ahaṃ ||


punaḥ navakekhādya 5 || paṃcaṃ vā navaṃ vā aṣṭthādaśṃ vā yāvat tṛtaṃ taṃ tāvat yathāsukhaṃ

viharet || svajajamānaghanalālasāha varmmana hitārthe śrīvājappaya ācārabhairavānandatasum(!)

astu sarvadākālaṃ mamtrasīddhir astu subham || ❁ || (exp.9b3–10 4)


Colophon

Microfilm Details

Reel No. B 520/10

Date of Filming 26-08-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 22-11-2011

Bibliography